प्रकरण 2, Slok 57

Text

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् | नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||२-५७||

Transliteration

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham . nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||2-57||

Meanings

2.57 He who has no love on any side, who when he finds good or evil, neither rejoices nor hates - his wisdom is firmly set. - Adi