प्रकरण 4, Slok 1
Text
श्रीभगवानुवाच | इमं विवस्वते योगं प्रोक्तवानहमव्ययम् | विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ||४-१||
Transliteration
śrībhagavānuvāca . imaṃ vivasvate yogaṃ proktavānahamavyayam . vivasvānmanave prāha manurikṣvākave.abravīt ||4-1||
Meanings
4.1 The Lord said I taught this imperishable Yoga to Vivasvan; Vivasvan taught it to Manu; Manu declared it to Iksvaku. - Adi