प्रकरण 6, Slok 12
Text
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः | उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ||६-१२||
Transliteration
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ . upaviśyāsane yuñjyādyogamātmaviśuddhaye ||6-12||
Meanings
6.12 There, sitting on the seat, with the mind concentrated and holding the mind and senses in check, he should practise Yoga for the purification of the self. - Adi