प्रकरण 6, Slok 22
Text
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः | यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ||६-२२||
Transliteration
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ . yasminsthito na duḥkhena guruṇāpi vicālyate ||6-22||
Meanings
6.22 Which, having gained, one holds there is no greater gain beyond it; wherein established, one is not moved even by the heaviest sorrow - - Adi