प्रकरण 6, Slok 30

Text

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति | तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ||६-३०||

Transliteration

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati . tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati ||6-30||

Meanings

6.30 To him who sees Me in every self and sees every self in Me - I am not lost to him and he is not lost to Me. - Adi