प्रकरण 9, Slok 6
Text
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् | तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ||९-६||
Transliteration
yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān . tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||9-6||
Meanings
9.6 As the powerful element air moving everywhere ever remains in the ether, know that so too all beings abide in Me. - Adi