अध्याय 1, Slok 17
Text
काश्यश्च परमेष्वासः शिखण्डी च महारथः | धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१-१७||
Transliteration
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ . dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||1-17||
Meanings
1.17 And the King of Kasi the supreme bowman, Sikandi the mighty warrior, Dhrstadyumna and Virata; and Satyaki the invincible; - Adi