अध्याय 13, Slok 30
Text
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः | यः पश्यति तथात्मानमकर्तारं स पश्यति ||१३-३०||
Transliteration
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ . yaḥ paśyati tathātmānamakartāraṃ sa paśyati ||13-30||
Meanings
13.30 He who sees that all acts are done universally by Prakrti alone and likewise that the self is not the doer, he sees indeed. - Adi