अध्याय 13, Slok 32

Text

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः | शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ||१३-३२||

Transliteration

anāditvānnirguṇatvātparamātmāyamavyayaḥ . śarīrastho.api kaunteya na karoti na lipyate ||13-32||

Meanings

13.32 This supreme self, though dwelling in the body, is immutable, O Arjuna, being without beginning. It neither acts nor is tainted, as It is without Gunas. - Adi