अध्याय 14, Slok 22

Text

श्रीभगवानुवाच | प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव | न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ||१४-२२||

Transliteration

śrībhagavānuvāca . prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava . na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ||14-22||

Meanings

14.22 The Lord said He hates not illumination, nor activity nor even delusion, O Arjuna, while these prevail, nor longs for them when they cease. - Adi