अध्याय 14, Slok 5
Text
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः | निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ||१४-५||
Transliteration
sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ . nibadhnanti mahābāho dehe dehinamavyayam ||14-5||
Meanings
14.5 Sattva, Rajas and Tamas are the Gunas that arise from the Prakrti. They bind the immutable self in the body, O Arjuna. - Adi