अध्याय 17, Slok 1

Text

अर्जुन उवाच | ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः | तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ||१७-१||

Transliteration

arjuna uvāca . ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ . teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ||17-1||

Meanings

17.1 Arjuna said Now what, O Krsna, is the position or basis of those who leave aside the injunction of the Sastra, yet worship with faith? Is it Sattva, Rajas or Tamas? - Adi