अध्याय 17, Slok 3

Text

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत | श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ||१७-३||

Transliteration

sattvānurūpā sarvasya śraddhā bhavati bhārata . śraddhāmayo.ayaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ||17-3||

Meanings

17.3 The faith of everyone, O Arjuna, is in accordance with his internal organ (Antahkarana). Man consists of faith. Whatever his faith is, that verily is he. - Adi