अध्याय 18, Slok 41
Text
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप | कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ||१८-४१||
Transliteration
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa . karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ||18-41||
Meanings
18.41 The duties of the Brahmanas, Ksatriyas, Vaisyas and the Sudras are clearly divided, O Arjuna, according to Gunas, born of their nature. - Adi