अध्याय 2, Slok 27
Text
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च | तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ||२-२७||
Transliteration
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca . tasmādaparihārye.arthe na tvaṃ śocitumarhasi ||2-27||
Meanings
2.27 For, death is certain for the born, and re-birth is certain for the dead; therefore you should not feel grief for what is inevitable. - Adi