अध्याय 2, Slok 62

Text

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते | सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ||२-६२||

Transliteration

dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate . saṅgātsañjāyate kāmaḥ kāmātkrodho.abhijāyate ||2-62||

Meanings

2.62 To a man thinking about sense-objects, there arises attachment to them; form attachment arises desire, from desire arises anger; - Adi