अध्याय 3, Slok 18

Text

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ||३-१८||

Transliteration

naiva tasya kṛtenārtho nākṛteneha kaścana . na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||3-18||

Meanings

3.18 He has no purpose to gain by work done or left undone, nor has he to rely on any end. - Adi