अध्याय 3, Slok 33
Text
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि | प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ||३-३३||
Transliteration
sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi . prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||3-33||
Meanings
3.33 Even the man of knowledge acts according to his nature; all beings follow their nature. What will repression do? - Adi