Language
© 2025 natured.in

Rozdział 2, Slok 29

Text

Azcaryavatpazyati kazcidena- mAzcaryavadvadati tathaiva cAnyaH | AzcaryavaccainamanyaH zRNoti zrutvApyenaM veda na caiva kazcit ||2-29||

Transliteration

āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ . āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||2-29||

Meanings

2.29 One looks upon This (self) as a wonder; likewise another speaks of It as a wonder; still another hears of It as a wonder; and even after hearing of It, one knows It not. - Adi