Language
© 2025 natured.in

Rozdział 12

Verse 1

arjuna uvAca | evaM satatayuktA ye bhaktAstvAM paryupAsate | ye cApyakSaramavyaktaM teSAM ke yogavittamAH ||12-1||

arjuna uvāca . evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate . ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ||12-1||

Verse 2

zrIbhagavAnuvAca | mayyAvezya mano ye mAM nityayuktA upAsate | zraddhayA parayopetAH te me yuktatamA matAH ||12-2||

śrībhagavānuvāca . mayyāveśya mano ye māṃ nityayuktā upāsate . śraddhayā parayopetāḥ te me yuktatamā matāḥ ||12-2||

Verse 3

ye tvakSaramanirdezyamavyaktaM paryupAsate | sarvatragamacintyaJca kUTasthamacalandhruvam ||12-3||

ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate . sarvatragamacintyañca kūṭasthamacalandhruvam ||12-3||

Verse 4

sanniyamyendriyagrAmaM sarvatra samabuddhayaH | te prApnuvanti mAmeva sarvabhUtahite ratAH ||12-4||

sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ . te prāpnuvanti māmeva sarvabhūtahite ratāḥ ||12-4||

Verse 5

klezo'dhikatarasteSAmavyaktAsaktacetasAm | avyaktA hi gatirduHkhaM dehavadbhiravApyate ||12-5||

kleśo.adhikatarasteṣāmavyaktāsaktacetasām || avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ||12-5||

Verse 6

ye tu sarvANi karmANi mayi saMnyasya matparaH | ananyenaiva yogena mAM dhyAyanta upAsate ||12-6||

ye tu sarvāṇi karmāṇi mayi saṃnyasya matparaḥ . ananyenaiva yogena māṃ dhyāyanta upāsate ||12-6||

Verse 7

teSAmahaM samuddhartA mRtyusaMsArasAgarAt | bhavAmi nacirAtpArtha mayyAvezitacetasAm ||12-7||

teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt . bhavāmi nacirātpārtha mayyāveśitacetasām ||12-7||

Verse 8

mayyeva mana Adhatsva mayi buddhiM nivezaya | nivasiSyasi mayyeva ata UrdhvaM na saMzayaH ||12-8||

mayyeva mana ādhatsva mayi buddhiṃ niveśaya . nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ||12-8||

Verse 9

atha cittaM samAdhAtuM na zaknoSi mayi sthiram | abhyAsayogena tato mAmicchAptuM dhanaJjaya ||12-9||

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram . abhyāsayogena tato māmicchāptuṃ dhanañjaya ||12-9||

Verse 10

abhyAse'pyasamartho'si matkarmaparamo bhava | madarthamapi karmANi kurvansiddhimavApsyasi ||12-10||

abhyāse.apyasamartho.asi matkarmaparamo bhava . madarthamapi karmāṇi kurvansiddhimavāpsyasi ||12-10||

Verse 11

athaitadapyazakto'si kartuM madyogamAzritaH | sarvakarmaphalatyAgaM tataH kuru yatAtmavAn ||12-11||

athaitadapyaśakto.asi kartuṃ madyogamāśritaḥ . sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ||12-11||

Verse 12

zreyo hi jJAnamabhyAsAjjJAnAddhyAnaM viziSyate | dhyAnAtkarmaphalatyAgastyAgAcchAntiranantaram ||12-12||

śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate . dhyānātkarmaphalatyāgastyāgācchāntiranantaram ||12-12||

Verse 13

adveSTA sarvabhUtAnAM maitraH karuNa eva ca | nirmamo nirahaGkAraH samaduHkhasukhaH kSamI ||12-13||

adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca . nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ||12-13||

Verse 14

santuSTaH satataM yogI yatAtmA dRDhanizcayaH | mayyarpitamanobuddhiryo madbhaktaH sa me priyaH ||12-14||

santuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ . mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ||12-14||

Verse 15

yasmAnnodvijate loko lokAnnodvijate ca yaH | harSAmarSabhayodvegairmukto yaH sa ca me priyaH ||12-15||

yasmānnodvijate loko lokānnodvijate ca yaḥ . harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ||12-15||

Verse 16

anapekSaH zucirdakSa udAsIno gatavyathaH | sarvArambhaparityAgI yo madbhaktaH sa me priyaH ||12-16||

anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ . sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ||12-16||

Verse 17

yo na hRSyati na dveSTi na zocati na kAGkSati | zubhAzubhaparityAgI bhaktimAnyaH sa me priyaH ||12-17||

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati . śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ||12-17||

Verse 18

samaH zatrau ca mitre ca tathA mAnApamAnayoH | zItoSNasukhaduHkheSu samaH saGgavivarjitaH ||12-18||

samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ . śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ||12-18||

Verse 19

tulyanindAstutirmaunI santuSTo yena kenacit | aniketaH sthiramatirbhaktimAnme priyo naraH ||12-19||

tulyanindāstutirmaunī santuṣṭo yena kenacit . aniketaḥ sthiramatirbhaktimānme priyo naraḥ ||12-19||

Verse 20

ye tu dharmyAmRtamidaM yathoktaM paryupAsate | zraddadhAnA matparamA bhaktAste'tIva me priyAH ||12-20||

ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate . śraddadhānā matparamā bhaktāste.atīva me priyāḥ ||12-20||

Verse 21

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde bhaktiyogo nAma dvAdazo'dhyAyaH ||12||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde bhaktiyogo nāma dvādaśo.adhyāyaḥ ||12-21||