Language
© 2025 natured.in

Capítulo 14, Slok 1

Text

zrIbhagavAnuvAca | paraM bhUyaH pravakSyAmi jJAnAnAM jJAnamuttamam | yajjJAtvA munayaH sarve parAM siddhimito gatAH ||14-1||

Transliteration

śrībhagavānuvāca . paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam . yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ ||14-1||

Meanings

14.1 The Lord said I shall declare again another kind of knowledge: It is the best of all forms of knowledge, by knowing which all the sages have attained the state of perfection beyond this world. - Adi