Capítulo 2, Slok 19
Text
ya enaM vetti hantAraM yazcainaM manyate hatam | ubhau tau na vijAnIto nAyaM hanti na hanyate ||2-19||
Transliteration
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam ubhau tau na vijānīto nāyaṃ hanti na hanyate ||2-19||
Meanings
2.19 He who deems It (the self) a slayer, and he who thinks of It as slain - both are ignorant. For, the self neither slays nor is slain. - Adi