Capítulo 6, Slok 1
Text
zrIbhagavAnuvAca | anAzritaH karmaphalaM kAryaM karma karoti yaH | sa saMnyAsI ca yogI ca na niragnirna cAkriyaH ||6-1||
Transliteration
śrībhagavānuvāca . anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ . sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ ||6-1||
Meanings
6.1 The Lord said He who performs works that ought to be done without seeking their fruits - he is a Sannyasin and Yogin, and not he who maintains no sacred fires and performs no actions. - Adi