Language
© 2025 natured.in

Capítulo 17

Verse 1

arjuna uvAca | ye zAstravidhimutsRjya yajante zraddhayAnvitAH | teSAM niSThA tu kA kRSNa sattvamAho rajastamaH ||17-1||

arjuna uvāca . ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ . teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ||17-1||

Verse 2

zrIbhagavAnuvAca | trividhA bhavati zraddhA dehinAM sA svabhAvajA | sAttvikI rAjasI caiva tAmasI ceti tAM zRNu ||17-2||

śrībhagavānuvāca . trividhā bhavati śraddhā dehināṃ sā svabhāvajā . sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu ||17-2||

Verse 3

sattvAnurUpA sarvasya zraddhA bhavati bhArata | zraddhAmayo'yaM puruSo yo yacchraddhaH sa eva saH ||17-3||

sattvānurūpā sarvasya śraddhā bhavati bhārata . śraddhāmayo.ayaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ||17-3||

Verse 4

yajante sAttvikA devAnyakSarakSAMsi rAjasAH | pretAnbhUtagaNAMzcAnye yajante tAmasA janAH ||17-4||

yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ . pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ ||17-4||

Verse 5

azAstravihitaM ghoraM tapyante ye tapo janAH | dambhAhaMkArasaMyuktAH kAmarAgabalAnvitAH ||17-5||

aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ . dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ ||17-5||

Verse 6

karSayantaH zarIrasthaM bhUtagrAmamacetasaH | mAM caivAntaHzarIrasthaM tAnviddhyAsuranizcayAn ||17-6||

karṣayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ . māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān ||17-6||

Verse 7

AhArastvapi sarvasya trividho bhavati priyaH | yajJastapastathA dAnaM teSAM bhedamimaM zRNu ||17-7||

āhārastvapi sarvasya trividho bhavati priyaḥ . yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu ||17-7||

Verse 8

AyuHsattvabalArogyasukhaprItivivardhanAH | rasyAH snigdhAH sthirA hRdyA AhArAH sAttvikapriyAH ||17-8||

āyuḥsattvabalārogyasukhaprītivivardhanāḥ . rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ||17-8||

Verse 9

kaTvamlalavaNAtyuSNatIkSNarUkSavidAhinaH | AhArA rAjasasyeSTA duHkhazokAmayapradAH ||17-9||

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ||17-9||

Verse 10

yAtayAmaM gatarasaM pUti paryuSitaM ca yat | ucchiSTamapi cAmedhyaM bhojanaM tAmasapriyam ||17-10||

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ||17-10||

Verse 11

aphalAGkSibhiryajJo vidhidRSTo ya ijyate | yaSTavyameveti manaH samAdhAya sa sAttvikaH ||17-11||

aphalāṅkṣibhiryajño vidhidṛṣṭo ya ijyate . yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ||17-11||

Verse 12

abhisandhAya tu phalaM dambhArthamapi caiva yat | ijyate bharatazreSTha taM yajJaM viddhi rAjasam ||17-12||

abhisandhāya tu phalaṃ dambhārthamapi caiva yat . ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam ||17-12||

Verse 13

vidhihInamasRSTAnnaM mantrahInamadakSiNam | zraddhAvirahitaM yajJaM tAmasaM paricakSate ||17-13||

vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam . śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate ||17-13||

Verse 14

devadvijaguruprAjJapUjanaM zaucamArjavam | brahmacaryamahiMsA ca zArIraM tapa ucyate ||17-14||

devadvijaguruprājñapūjanaṃ śaucamārjavam . brahmacaryamahiṃsā ca śārīraṃ tapa ucyate ||17-14||

Verse 15

anudvegakaraM vAkyaM satyaM priyahitaM ca yat | svAdhyAyAbhyasanaM caiva vAGmayaM tapa ucyate ||17-15||

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat . svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate ||17-15||

Verse 16

manaH prasAdaH saumyatvaM maunamAtmavinigrahaH | bhAvasaMzuddhirityetattapo mAnasamucyate ||17-16||

manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ . bhāvasaṃśuddhirityetattapo mānasamucyate ||17-16||

Verse 17

zraddhayA parayA taptaM tapastattrividhaM naraiH | aphalAkAGkSibhiryuktaiH sAttvikaM paricakSate ||17-17||

śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ . aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ||17-17||

Verse 18

satkAramAnapUjArthaM tapo dambhena caiva yat | kriyate tadiha proktaM rAjasaM calamadhruvam ||17-18||

satkāramānapūjārthaṃ tapo dambhena caiva yat . kriyate tadiha proktaṃ rājasaṃ calamadhruvam ||17-18||

Verse 19

mUDhagrAheNAtmano yatpIDayA kriyate tapaH | parasyotsAdanArthaM vA tattAmasamudAhRtam ||17-19||

mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ . parasyotsādanārthaṃ vā tattāmasamudāhṛtam ||17-19||

Verse 20

dAtavyamiti yaddAnaM dIyate'nupakAriNe | deze kAle ca pAtre ca taddAnaM sAttvikaM smRtam ||17-20||

dātavyamiti yaddānaṃ dīyate.anupakāriṇe . deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam ||17-20||

Verse 21

yattu pratyupakArArthaM phalamuddizya vA punaH | dIyate ca parikliSTaM taddAnaM rAjasaM smRtam ||17-21||

yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ . dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ||17-21||

Verse 22

adezakAle yaddAnamapAtrebhyazca dIyate | asatkRtamavajJAtaM tattAmasamudAhRtam ||17-22||

adeśakāle yaddānamapātrebhyaśca dīyate . asatkṛtamavajñātaṃ tattāmasamudāhṛtam ||17-22||

Verse 23

OMtatsaditi nirdezo brahmaNastrividhaH smRtaH | brAhmaNAstena vedAzca yajJAzca vihitAH purA ||17-23||

OMtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ . brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ||17-23||

Verse 24

tasmAdomityudAhRtya yajJadAnatapaHkriyAH | pravartante vidhAnoktAH satataM brahmavAdinAm ||17-24||

tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ . pravartante vidhānoktāḥ satataṃ brahmavādinām ||17-24||

Verse 25

tadityanabhisandhAya phalaM yajJatapaHkriyAH | dAnakriyAzca vividhAH kriyante mokSakAGkSibhiH ||17-25||

tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ . dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ||17-25||

Verse 26

sadbhAve sAdhubhAve ca sadityetatprayujyate | prazaste karmaNi tathA sacchabdaH pArtha yujyate ||17-26||

sadbhāve sādhubhāve ca sadityetatprayujyate . praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ||17-26||

Verse 27

yajJe tapasi dAne ca sthitiH saditi cocyate | karma caiva tadarthIyaM sadityevAbhidhIyate ||17-27||

yajñe tapasi dāne ca sthitiḥ saditi cocyate . karma caiva tadarthīyaṃ sadityevābhidhīyate ||17-27||

Verse 28

azraddhayA hutaM dattaM tapastaptaM kRtaM ca yat | asadityucyate pArtha na ca tatpretya no iha ||17-28||

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat . asadityucyate pārtha na ca tatprepya no iha ||17-28||

Verse 29

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde zraddhAtrayavibhAgayogo nAma saptadazo'dhyAyaH ||17||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde śraddhātrayavibhāgayogo nāma saptadaśo.adhyāyaḥ ||17-29||