Capitol 10, Slok 17
Text
kathaM vidyAmahaM yogiMstvAM sadA paricintayan | keSu keSu ca bhAveSu cintyo'si bhagavanmayA ||10-17||
Transliteration
kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan . keṣu keṣu ca bhāveṣu cintyo.asi bhagavanmayā ||10-17||
Meanings
10.17 How can I, Your devotee, know You by constantly meditating on You? And in what modes, O Lord, are you to be meditated upon by Me. - Adi