Capitol 11, Slok 50
Text
saJjaya uvAca | ityarjunaM vAsudevastathoktvA svakaM rUpaM darzayAmAsa bhUyaH | AzvAsayAmAsa ca bhItamenaM bhUtvA punaH saumyavapurmahAtmA ||11-50||
Transliteration
sañjaya uvāca . ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ . āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ||11-50||
Meanings
11.50 Sanjaya said Having spoken thus to Arjuna, Sri Krsna revealed to him once more His own form. The Mahatman, assuming again a benign form, reassured him who had been struck with awe. - Adi