Language
© 2025 natured.in

Capitol 14, Slok 9

Text

sattvaM sukhe saJjayati rajaH karmaNi bhArata | jJAnamAvRtya tu tamaH pramAde saJjayatyuta ||14-9||

Transliteration

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata . jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ||14-9||

Meanings

14.9 Sattva generates attachment to pleasure, Rajas to action, O Arjuna. But Tamas, veiling knowledge, generates attachment to negligence. - Adi