Capitol 14, Slok 9
Text
sattvaM sukhe saJjayati rajaH karmaNi bhArata | jJAnamAvRtya tu tamaH pramAde saJjayatyuta ||14-9||
Transliteration
sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata . jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ||14-9||
Meanings
14.9 Sattva generates attachment to pleasure, Rajas to action, O Arjuna. But Tamas, veiling knowledge, generates attachment to negligence. - Adi