Language
© 2025 natured.in

Capitol 15, Slok 1

Text

zrIbhagavAnuvAca | UrdhvamUlamadhaHzAkhamazvatthaM prAhuravyayam | chandAMsi yasya parNAni yastaM veda sa vedavit ||15-1||

Transliteration

śrībhagavānuvāca . ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam . chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ||15-1||

Meanings

15.1 The Lord said They speak of an immutable Asvattha tree with its roots above and branches below. Its leaves are the Vedas. He who knows it knows the Vedas. - Adi