Capitol 15, Slok 9
Text
zrotraM cakSuH sparzanaM ca rasanaM ghrANameva ca | adhiSThAya manazcAyaM viSayAnupasevate ||15-9||
Transliteration
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca . adhiṣṭhāya manaścāyaṃ viṣayānupasevate ||15-9||
Meanings
15.9 Presiding over the ear, the eye, the sense of touch, the tongue and the nose, and the mind, It experiences these objects of senses. - Adi