Language
© 2025 natured.in

Capitol 18, Slok 8

Text

duHkhamityeva yatkarma kAyaklezabhayAttyajet | sa kRtvA rAjasaM tyAgaM naiva tyAgaphalaM labhet ||18-8||

Transliteration

duḥkhamityeva yatkarma kāyakleśabhayāttyajet . sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ||18-8||

Meanings

18.8 He who renounces acts as painful from fear of bodily suffering, performs a Rajasika abandonment; he does not gain the fruit of abandonment. - Adi