Language
© 2025 natured.in

Capitol 2, Slok 66

Text

nAsti buddhirayuktasya na cAyuktasya bhAvanA | na cAbhAvayataH zAntirazAntasya kutaH sukham ||2-66||

Transliteration

nāsti buddhirayuktasya na cāyuktasya bhāvanā . na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ||2-66||

Meanings

2.66 There is no Buddhi for the unintegrated, nor for him is there contemplation of the self, and for him without contemplation of the self, there is no peace; and for one lacking peace, where is happiness? - Adi