Language
© 2025 natured.in

Capitol 4, Slok 42

Text

tasmAdajJAnasambhUtaM hRtsthaM jJAnAsinAtmanaH | chittvainaM saMzayaM yogamAtiSThottiSTha bhArata ||4-42||

Transliteration

tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ . chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata ||4-42||

Meanings

4.42 Therefore, sunder, with the sword of knowledge, this doubt present in your heart resulting from ignorance concerning the self. Practise this Yoga, O Arjuna, and rise up. - Adi