Capitol 6, Slok 32
Text
Atmaupamyena sarvatra samaM pazyati yo'rjuna | sukhaM vA yadi vA duHkhaM sa yogI paramo mataH ||6-32||
Transliteration
ātmaupamyena sarvatra samaṃ paśyati yo.arjuna . sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||6-32||
Meanings
6.32 He who, by reason of the similarity of selves everywhere, sees the pleasure or pain as the same everywhere - that Yogin, O Arjuna, is deemed as the nighest. - Adi