Sura 10, Slok 19
Text
zrIbhagavAnuvAca | hanta te kathayiSyAmi divyA hyAtmavibhUtayaH | prAdhAnyataH kuruzreSTha nAstyanto vistarasya me ||10-19||
Transliteration
śrībhagavānuvāca . hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ . prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ||10-19||
Meanings
10.19 The Lord said Indeed I shall tell you, O Arjuna, My auspicious manifestations (Vibhutis) - those that are prominent among these. There is no end to their extent. - Adi