Sura 10, Slok 34
Text
mRtyuH sarvaharazcAhamudbhavazca bhaviSyatAm | kIrtiH zrIrvAkca nArINAM smRtirmedhA dhRtiH kSamA ||10-34||
Transliteration
mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām . kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ||10-34||
Meanings
10.34 I am also death which snatches all away. I am the origin of all that shall be born. Among women, I am fame, prosperity, speech, memory, intelligence, endurance and forgiveness. - Adi