Sura 11, Slok 14
Text
tataH sa vismayAviSTo hRSTaromA dhanaJjayaH | praNamya zirasA devaM kRtAJjalirabhASata ||11-14||
Transliteration
tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ . praṇamya śirasā devaṃ kṛtāñjalirabhāṣata ||11-14||
Meanings
11.14 Then he, Arjuna, overcome with amazement, his hairs standing erect, bowed his head to the Lord, and with folded hands spoke. - Adi