Language
© 2025 natured.in

Sura 11, Slok 36

Text

arjuna uvAca | sthAne hRSIkeza tava prakIrtyA jagatprahRSyatyanurajyate ca | rakSAMsi bhItAni dizo dravanti sarve namasyanti ca siddhasaGghAH ||11-36||

Transliteration

arjuna uvāca . sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca . rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ ||11-36||

Meanings

11.36 Arjuna said Rightly it is, O Krsna, that Your praise should move the world to joy and love. The Raksasas flee in fear on all sides, and all the hosts of Siddhas bow down to You. - Adi