Sura 11, Slok 43
Text
pitAsi lokasya carAcarasya tvamasya pUjyazca gururgarIyAn | na tvatsamo'styabhyadhikaH kuto'nyo lokatraye'pyapratimaprabhAva ||11-43||
Transliteration
pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān . na tvatsamo.astyabhyadhikaḥ kuto.anyo lokatraye.apyapratimaprabhāva ||11-43||
Meanings
11.43 You are the father of this world, of all that moves and that does not move. You are its teacher and the one most worthy of reverence. There is none eal to You. How then could there be in the three worlds another greater than You, O Being of matchless greatness? - Adi