Sura 13, Slok 20
Text
prakRtiM puruSaM caiva viddhyanAdI ubhAvapi | vikArAMzca guNAMzcaiva viddhi prakRtisambhavAn ||13-20||
Transliteration
prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi . vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān ||13-20||
Meanings
13.20 Know that both Prakrti and the self (Purusa) are without beginning; know that all modifications and the attributes are born of Prakrti. - Adi