Language
© 2025 natured.in

Sura 13, Slok 29

Text

samaM pazyanhi sarvatra samavasthitamIzvaram | na hinastyAtmanAtmAnaM tato yAti parAM gatim ||13-29||

Transliteration

samaṃ paśyanhi sarvatra samavasthitamīśvaram . na hinastyātmanātmānaṃ tato yāti parāṃ gatim ||13-29||

Meanings

13.29 For, seeing the ruler (i.e., self) abiding alike in every place, he does not injure the self by the self (mind) and therefore reaches the highest goal. - Adi