Sura 14, Slok 12
Text
lobhaH pravRttirArambhaH karmaNAmazamaH spRhA | rajasyetAni jAyante vivRddhe bharatarSabha ||14-12||
Transliteration
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā . rajasyetāni jāyante vivṛddhe bharatarṣabha ||14-12||
Meanings
14.12 Greed, activity, undertaking of work, unrest and longing - these arise, O Arjuna, when Rajas prevails. - Adi