Language
© 2025 natured.in

Sura 14, Slok 22

Text

zrIbhagavAnuvAca | prakAzaM ca pravRttiM ca mohameva ca pANDava | na dveSTi sampravRttAni na nivRttAni kAGkSati ||14-22||

Transliteration

śrībhagavānuvāca . prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava . na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ||14-22||

Meanings

14.22 The Lord said He hates not illumination, nor activity nor even delusion, O Arjuna, while these prevail, nor longs for them when they cease. - Adi