Sura 15, Slok 1
Text
zrIbhagavAnuvAca | UrdhvamUlamadhaHzAkhamazvatthaM prAhuravyayam | chandAMsi yasya parNAni yastaM veda sa vedavit ||15-1||
Transliteration
śrībhagavānuvāca . ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam . chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ||15-1||
Meanings
15.1 The Lord said They speak of an immutable Asvattha tree with its roots above and branches below. Its leaves are the Vedas. He who knows it knows the Vedas. - Adi