Language
© 2025 natured.in

Sura 17, Slok 1

Text

arjuna uvAca | ye zAstravidhimutsRjya yajante zraddhayAnvitAH | teSAM niSThA tu kA kRSNa sattvamAho rajastamaH ||17-1||

Transliteration

arjuna uvāca . ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ . teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ||17-1||

Meanings

17.1 Arjuna said Now what, O Krsna, is the position or basis of those who leave aside the injunction of the Sastra, yet worship with faith? Is it Sattva, Rajas or Tamas? - Adi