Sura 18, Slok 36
Text
sukhaM tvidAnIM trividhaM zRNu me bharatarSabha | abhyAsAdramate yatra duHkhAntaM ca nigacchati ||18-36||
Transliteration
sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha . abhyāsādramate yatra duḥkhāntaṃ ca nigacchati ||18-36||
Meanings
18.36 Now hear from Me, O Arjuna, the threefold division of pleasure৷৷. that in which a man rejoices by long practice and in which he comes to the end of pain; - Adi