Language
© 2025 natured.in

Sura 18, Slok 4

Text

nizcayaM zRNu me tatra tyAge bharatasattama | tyAgo hi puruSavyAghra trividhaH samprakIrtitaH ||18-4||

Transliteration

niścayaṃ śṛṇu me tatra tyāge bharatasattama . tyāgo hi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||18-4||

Meanings

18.4 Listen to My decision, O Arjuna, about abandonment; for abandonment (Tyaga) is declared to be of three kinds. - Adi