Language
© 2025 natured.in

Sura 18, Slok 44

Text

kRSigaurakSyavANijyaM vaizyakarma svabhAvajam | paricaryAtmakaM karma zUdrasyApi svabhAvajam ||18-44||

Transliteration

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam . paricaryātmakaṃ karma śūdrasyāpi svabhāvajam ||18-44||

Meanings

18.44 Agriculture, cattle-breeding and trade are the duties of the Vaisya born of his nature৷৷. And the duty of a Sudra is one of service, born of his nature. - Adi