Sura 18, Slok 9
Text
kAryamityeva yatkarma niyataM kriyate'rjuna | saGgaM tyaktvA phalaM caiva sa tyAgaH sAttviko mataH ||18-9||
Transliteration
kāryamityeva yatkarma niyataṃ kriyate.arjuna . saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ ||18-9||
Meanings
18.9 When actions are performed as what ought to be done, O Arjuna, renouncing attachment and also fruits, such abandonment is regarded as Sattvika. - Adi