Sura 2, Slok 62
Text
dhyAyato viSayAnpuMsaH saGgasteSUpajAyate | saGgAtsaJjAyate kAmaH kAmAtkrodho'bhijAyate ||2-62||
Transliteration
dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate . saṅgātsañjāyate kāmaḥ kāmātkrodho.abhijāyate ||2-62||
Meanings
2.62 To a man thinking about sense-objects, there arises attachment to them; form attachment arises desire, from desire arises anger; - Adi