Language
© 2025 natured.in

Sura 2, Slok 62

Text

dhyAyato viSayAnpuMsaH saGgasteSUpajAyate | saGgAtsaJjAyate kAmaH kAmAtkrodho'bhijAyate ||2-62||

Transliteration

dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate . saṅgātsañjāyate kāmaḥ kāmātkrodho.abhijāyate ||2-62||

Meanings

2.62 To a man thinking about sense-objects, there arises attachment to them; form attachment arises desire, from desire arises anger; - Adi