Sura 3, Slok 18
Text
naiva tasya kRtenArtho nAkRteneha kazcana | na cAsya sarvabhUteSu kazcidarthavyapAzrayaH ||3-18||
Transliteration
naiva tasya kṛtenārtho nākṛteneha kaścana . na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||3-18||
Meanings
3.18 He has no purpose to gain by work done or left undone, nor has he to rely on any end. - Adi